Declension table of ?kṣevaṇīya

Deva

MasculineSingularDualPlural
Nominativekṣevaṇīyaḥ kṣevaṇīyau kṣevaṇīyāḥ
Vocativekṣevaṇīya kṣevaṇīyau kṣevaṇīyāḥ
Accusativekṣevaṇīyam kṣevaṇīyau kṣevaṇīyān
Instrumentalkṣevaṇīyena kṣevaṇīyābhyām kṣevaṇīyaiḥ kṣevaṇīyebhiḥ
Dativekṣevaṇīyāya kṣevaṇīyābhyām kṣevaṇīyebhyaḥ
Ablativekṣevaṇīyāt kṣevaṇīyābhyām kṣevaṇīyebhyaḥ
Genitivekṣevaṇīyasya kṣevaṇīyayoḥ kṣevaṇīyānām
Locativekṣevaṇīye kṣevaṇīyayoḥ kṣevaṇīyeṣu

Compound kṣevaṇīya -

Adverb -kṣevaṇīyam -kṣevaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria