Declension table of ?kṣeviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣeviṣyamāṇā kṣeviṣyamāṇe kṣeviṣyamāṇāḥ
Vocativekṣeviṣyamāṇe kṣeviṣyamāṇe kṣeviṣyamāṇāḥ
Accusativekṣeviṣyamāṇām kṣeviṣyamāṇe kṣeviṣyamāṇāḥ
Instrumentalkṣeviṣyamāṇayā kṣeviṣyamāṇābhyām kṣeviṣyamāṇābhiḥ
Dativekṣeviṣyamāṇāyai kṣeviṣyamāṇābhyām kṣeviṣyamāṇābhyaḥ
Ablativekṣeviṣyamāṇāyāḥ kṣeviṣyamāṇābhyām kṣeviṣyamāṇābhyaḥ
Genitivekṣeviṣyamāṇāyāḥ kṣeviṣyamāṇayoḥ kṣeviṣyamāṇānām
Locativekṣeviṣyamāṇāyām kṣeviṣyamāṇayoḥ kṣeviṣyamāṇāsu

Adverb -kṣeviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria