Declension table of ?cikṣivāṇā

Deva

FeminineSingularDualPlural
Nominativecikṣivāṇā cikṣivāṇe cikṣivāṇāḥ
Vocativecikṣivāṇe cikṣivāṇe cikṣivāṇāḥ
Accusativecikṣivāṇām cikṣivāṇe cikṣivāṇāḥ
Instrumentalcikṣivāṇayā cikṣivāṇābhyām cikṣivāṇābhiḥ
Dativecikṣivāṇāyai cikṣivāṇābhyām cikṣivāṇābhyaḥ
Ablativecikṣivāṇāyāḥ cikṣivāṇābhyām cikṣivāṇābhyaḥ
Genitivecikṣivāṇāyāḥ cikṣivāṇayoḥ cikṣivāṇānām
Locativecikṣivāṇāyām cikṣivāṇayoḥ cikṣivāṇāsu

Adverb -cikṣivāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria