Declension table of ?cikṣivāṇa

Deva

MasculineSingularDualPlural
Nominativecikṣivāṇaḥ cikṣivāṇau cikṣivāṇāḥ
Vocativecikṣivāṇa cikṣivāṇau cikṣivāṇāḥ
Accusativecikṣivāṇam cikṣivāṇau cikṣivāṇān
Instrumentalcikṣivāṇena cikṣivāṇābhyām cikṣivāṇaiḥ cikṣivāṇebhiḥ
Dativecikṣivāṇāya cikṣivāṇābhyām cikṣivāṇebhyaḥ
Ablativecikṣivāṇāt cikṣivāṇābhyām cikṣivāṇebhyaḥ
Genitivecikṣivāṇasya cikṣivāṇayoḥ cikṣivāṇānām
Locativecikṣivāṇe cikṣivāṇayoḥ cikṣivāṇeṣu

Compound cikṣivāṇa -

Adverb -cikṣivāṇam -cikṣivāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria