Declension table of ?kṣivyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣivyamāṇā kṣivyamāṇe kṣivyamāṇāḥ
Vocativekṣivyamāṇe kṣivyamāṇe kṣivyamāṇāḥ
Accusativekṣivyamāṇām kṣivyamāṇe kṣivyamāṇāḥ
Instrumentalkṣivyamāṇayā kṣivyamāṇābhyām kṣivyamāṇābhiḥ
Dativekṣivyamāṇāyai kṣivyamāṇābhyām kṣivyamāṇābhyaḥ
Ablativekṣivyamāṇāyāḥ kṣivyamāṇābhyām kṣivyamāṇābhyaḥ
Genitivekṣivyamāṇāyāḥ kṣivyamāṇayoḥ kṣivyamāṇānām
Locativekṣivyamāṇāyām kṣivyamāṇayoḥ kṣivyamāṇāsu

Adverb -kṣivyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria