Declension table of ?kṣevaṇīyā

Deva

FeminineSingularDualPlural
Nominativekṣevaṇīyā kṣevaṇīye kṣevaṇīyāḥ
Vocativekṣevaṇīye kṣevaṇīye kṣevaṇīyāḥ
Accusativekṣevaṇīyām kṣevaṇīye kṣevaṇīyāḥ
Instrumentalkṣevaṇīyayā kṣevaṇīyābhyām kṣevaṇīyābhiḥ
Dativekṣevaṇīyāyai kṣevaṇīyābhyām kṣevaṇīyābhyaḥ
Ablativekṣevaṇīyāyāḥ kṣevaṇīyābhyām kṣevaṇīyābhyaḥ
Genitivekṣevaṇīyāyāḥ kṣevaṇīyayoḥ kṣevaṇīyānām
Locativekṣevaṇīyāyām kṣevaṇīyayoḥ kṣevaṇīyāsu

Adverb -kṣevaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria