Declension table of ?kṣivta

Deva

NeuterSingularDualPlural
Nominativekṣivtam kṣivte kṣivtāni
Vocativekṣivta kṣivte kṣivtāni
Accusativekṣivtam kṣivte kṣivtāni
Instrumentalkṣivtena kṣivtābhyām kṣivtaiḥ
Dativekṣivtāya kṣivtābhyām kṣivtebhyaḥ
Ablativekṣivtāt kṣivtābhyām kṣivtebhyaḥ
Genitivekṣivtasya kṣivtayoḥ kṣivtānām
Locativekṣivte kṣivtayoḥ kṣivteṣu

Compound kṣivta -

Adverb -kṣivtam -kṣivtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria