Declension table of ?kṣevitavya

Deva

NeuterSingularDualPlural
Nominativekṣevitavyam kṣevitavye kṣevitavyāni
Vocativekṣevitavya kṣevitavye kṣevitavyāni
Accusativekṣevitavyam kṣevitavye kṣevitavyāni
Instrumentalkṣevitavyena kṣevitavyābhyām kṣevitavyaiḥ
Dativekṣevitavyāya kṣevitavyābhyām kṣevitavyebhyaḥ
Ablativekṣevitavyāt kṣevitavyābhyām kṣevitavyebhyaḥ
Genitivekṣevitavyasya kṣevitavyayoḥ kṣevitavyānām
Locativekṣevitavye kṣevitavyayoḥ kṣevitavyeṣu

Compound kṣevitavya -

Adverb -kṣevitavyam -kṣevitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria