Declension table of ?kṣeviṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣeviṣyantī kṣeviṣyantyau kṣeviṣyantyaḥ
Vocativekṣeviṣyanti kṣeviṣyantyau kṣeviṣyantyaḥ
Accusativekṣeviṣyantīm kṣeviṣyantyau kṣeviṣyantīḥ
Instrumentalkṣeviṣyantyā kṣeviṣyantībhyām kṣeviṣyantībhiḥ
Dativekṣeviṣyantyai kṣeviṣyantībhyām kṣeviṣyantībhyaḥ
Ablativekṣeviṣyantyāḥ kṣeviṣyantībhyām kṣeviṣyantībhyaḥ
Genitivekṣeviṣyantyāḥ kṣeviṣyantyoḥ kṣeviṣyantīnām
Locativekṣeviṣyantyām kṣeviṣyantyoḥ kṣeviṣyantīṣu

Compound kṣeviṣyanti - kṣeviṣyantī -

Adverb -kṣeviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria