Declension table of ?cikṣivāṇa

Deva

NeuterSingularDualPlural
Nominativecikṣivāṇam cikṣivāṇe cikṣivāṇāni
Vocativecikṣivāṇa cikṣivāṇe cikṣivāṇāni
Accusativecikṣivāṇam cikṣivāṇe cikṣivāṇāni
Instrumentalcikṣivāṇena cikṣivāṇābhyām cikṣivāṇaiḥ
Dativecikṣivāṇāya cikṣivāṇābhyām cikṣivāṇebhyaḥ
Ablativecikṣivāṇāt cikṣivāṇābhyām cikṣivāṇebhyaḥ
Genitivecikṣivāṇasya cikṣivāṇayoḥ cikṣivāṇānām
Locativecikṣivāṇe cikṣivāṇayoḥ cikṣivāṇeṣu

Compound cikṣivāṇa -

Adverb -cikṣivāṇam -cikṣivāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria