Declension table of ?kṣevat

Deva

MasculineSingularDualPlural
Nominativekṣevan kṣevantau kṣevantaḥ
Vocativekṣevan kṣevantau kṣevantaḥ
Accusativekṣevantam kṣevantau kṣevataḥ
Instrumentalkṣevatā kṣevadbhyām kṣevadbhiḥ
Dativekṣevate kṣevadbhyām kṣevadbhyaḥ
Ablativekṣevataḥ kṣevadbhyām kṣevadbhyaḥ
Genitivekṣevataḥ kṣevatoḥ kṣevatām
Locativekṣevati kṣevatoḥ kṣevatsu

Compound kṣevat -

Adverb -kṣevantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria