Declension table of ?cikṣivvas

Deva

MasculineSingularDualPlural
Nominativecikṣivvān cikṣivvāṃsau cikṣivvāṃsaḥ
Vocativecikṣivvan cikṣivvāṃsau cikṣivvāṃsaḥ
Accusativecikṣivvāṃsam cikṣivvāṃsau cikṣivuṣaḥ
Instrumentalcikṣivuṣā cikṣivvadbhyām cikṣivvadbhiḥ
Dativecikṣivuṣe cikṣivvadbhyām cikṣivvadbhyaḥ
Ablativecikṣivuṣaḥ cikṣivvadbhyām cikṣivvadbhyaḥ
Genitivecikṣivuṣaḥ cikṣivuṣoḥ cikṣivuṣām
Locativecikṣivuṣi cikṣivuṣoḥ cikṣivvatsu

Compound cikṣivvat -

Adverb -cikṣivvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria