Declension table of ?kṣevya

Deva

NeuterSingularDualPlural
Nominativekṣevyam kṣevye kṣevyāṇi
Vocativekṣevya kṣevye kṣevyāṇi
Accusativekṣevyam kṣevye kṣevyāṇi
Instrumentalkṣevyeṇa kṣevyābhyām kṣevyaiḥ
Dativekṣevyāya kṣevyābhyām kṣevyebhyaḥ
Ablativekṣevyāt kṣevyābhyām kṣevyebhyaḥ
Genitivekṣevyasya kṣevyayoḥ kṣevyāṇām
Locativekṣevye kṣevyayoḥ kṣevyeṣu

Compound kṣevya -

Adverb -kṣevyam -kṣevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria