Declension table of ?kṣivtavatī

Deva

FeminineSingularDualPlural
Nominativekṣivtavatī kṣivtavatyau kṣivtavatyaḥ
Vocativekṣivtavati kṣivtavatyau kṣivtavatyaḥ
Accusativekṣivtavatīm kṣivtavatyau kṣivtavatīḥ
Instrumentalkṣivtavatyā kṣivtavatībhyām kṣivtavatībhiḥ
Dativekṣivtavatyai kṣivtavatībhyām kṣivtavatībhyaḥ
Ablativekṣivtavatyāḥ kṣivtavatībhyām kṣivtavatībhyaḥ
Genitivekṣivtavatyāḥ kṣivtavatyoḥ kṣivtavatīnām
Locativekṣivtavatyām kṣivtavatyoḥ kṣivtavatīṣu

Compound kṣivtavati - kṣivtavatī -

Adverb -kṣivtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria