Declension table of ?kṣivyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣivyamāṇaḥ kṣivyamāṇau kṣivyamāṇāḥ
Vocativekṣivyamāṇa kṣivyamāṇau kṣivyamāṇāḥ
Accusativekṣivyamāṇam kṣivyamāṇau kṣivyamāṇān
Instrumentalkṣivyamāṇena kṣivyamāṇābhyām kṣivyamāṇaiḥ kṣivyamāṇebhiḥ
Dativekṣivyamāṇāya kṣivyamāṇābhyām kṣivyamāṇebhyaḥ
Ablativekṣivyamāṇāt kṣivyamāṇābhyām kṣivyamāṇebhyaḥ
Genitivekṣivyamāṇasya kṣivyamāṇayoḥ kṣivyamāṇānām
Locativekṣivyamāṇe kṣivyamāṇayoḥ kṣivyamāṇeṣu

Compound kṣivyamāṇa -

Adverb -kṣivyamāṇam -kṣivyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria