Declension table of ?kṣevamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣevamāṇam kṣevamāṇe kṣevamāṇāni
Vocativekṣevamāṇa kṣevamāṇe kṣevamāṇāni
Accusativekṣevamāṇam kṣevamāṇe kṣevamāṇāni
Instrumentalkṣevamāṇena kṣevamāṇābhyām kṣevamāṇaiḥ
Dativekṣevamāṇāya kṣevamāṇābhyām kṣevamāṇebhyaḥ
Ablativekṣevamāṇāt kṣevamāṇābhyām kṣevamāṇebhyaḥ
Genitivekṣevamāṇasya kṣevamāṇayoḥ kṣevamāṇānām
Locativekṣevamāṇe kṣevamāṇayoḥ kṣevamāṇeṣu

Compound kṣevamāṇa -

Adverb -kṣevamāṇam -kṣevamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria