Declension table of ?kṣevantī

Deva

FeminineSingularDualPlural
Nominativekṣevantī kṣevantyau kṣevantyaḥ
Vocativekṣevanti kṣevantyau kṣevantyaḥ
Accusativekṣevantīm kṣevantyau kṣevantīḥ
Instrumentalkṣevantyā kṣevantībhyām kṣevantībhiḥ
Dativekṣevantyai kṣevantībhyām kṣevantībhyaḥ
Ablativekṣevantyāḥ kṣevantībhyām kṣevantībhyaḥ
Genitivekṣevantyāḥ kṣevantyoḥ kṣevantīnām
Locativekṣevantyām kṣevantyoḥ kṣevantīṣu

Compound kṣevanti - kṣevantī -

Adverb -kṣevanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria