Declension table of ?kṣevamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣevamāṇaḥ kṣevamāṇau kṣevamāṇāḥ
Vocativekṣevamāṇa kṣevamāṇau kṣevamāṇāḥ
Accusativekṣevamāṇam kṣevamāṇau kṣevamāṇān
Instrumentalkṣevamāṇena kṣevamāṇābhyām kṣevamāṇaiḥ kṣevamāṇebhiḥ
Dativekṣevamāṇāya kṣevamāṇābhyām kṣevamāṇebhyaḥ
Ablativekṣevamāṇāt kṣevamāṇābhyām kṣevamāṇebhyaḥ
Genitivekṣevamāṇasya kṣevamāṇayoḥ kṣevamāṇānām
Locativekṣevamāṇe kṣevamāṇayoḥ kṣevamāṇeṣu

Compound kṣevamāṇa -

Adverb -kṣevamāṇam -kṣevamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria