Declension table of ?kṣeviṣyat

Deva

NeuterSingularDualPlural
Nominativekṣeviṣyat kṣeviṣyantī kṣeviṣyatī kṣeviṣyanti
Vocativekṣeviṣyat kṣeviṣyantī kṣeviṣyatī kṣeviṣyanti
Accusativekṣeviṣyat kṣeviṣyantī kṣeviṣyatī kṣeviṣyanti
Instrumentalkṣeviṣyatā kṣeviṣyadbhyām kṣeviṣyadbhiḥ
Dativekṣeviṣyate kṣeviṣyadbhyām kṣeviṣyadbhyaḥ
Ablativekṣeviṣyataḥ kṣeviṣyadbhyām kṣeviṣyadbhyaḥ
Genitivekṣeviṣyataḥ kṣeviṣyatoḥ kṣeviṣyatām
Locativekṣeviṣyati kṣeviṣyatoḥ kṣeviṣyatsu

Adverb -kṣeviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria