Conjugation tables of
ghrā
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
jighrāmi
jighrīvaḥ
jighrīmaḥ
Second
jighrāsi
jighrīthaḥ
jighrītha
Third
jighrāti
jighrītaḥ
jighrati
Passive
Singular
Dual
Plural
First
ghrīye
ghrīyāvahe
ghrīyāmahe
Second
ghrīyase
ghrīyethe
ghrīyadhve
Third
ghrīyate
ghrīyete
ghrīyante
Imperfect
Active
Singular
Dual
Plural
First
ajighrām
ajighrīva
ajighrīma
Second
ajighrāḥ
ajighrītam
ajighrīta
Third
ajighrāt
ajighrītām
ajighruḥ
Passive
Singular
Dual
Plural
First
aghrīye
aghrīyāvahi
aghrīyāmahi
Second
aghrīyathāḥ
aghrīyethām
aghrīyadhvam
Third
aghrīyata
aghrīyetām
aghrīyanta
Optative
Active
Singular
Dual
Plural
First
jighrīyām
jighrīyāva
jighrīyāma
Second
jighrīyāḥ
jighrīyātam
jighrīyāta
Third
jighrīyāt
jighrīyātām
jighrīyuḥ
Passive
Singular
Dual
Plural
First
ghrīyeya
ghrīyevahi
ghrīyemahi
Second
ghrīyethāḥ
ghrīyeyāthām
ghrīyedhvam
Third
ghrīyeta
ghrīyeyātām
ghrīyeran
Imperative
Active
Singular
Dual
Plural
First
jighrāṇi
jighrāva
jighrāma
Second
jighrīhi
jighrītam
jighrīta
Third
jighrātu
jighrītām
jighratu
Passive
Singular
Dual
Plural
First
ghrīyai
ghrīyāvahai
ghrīyāmahai
Second
ghrīyasva
ghrīyethām
ghrīyadhvam
Third
ghrīyatām
ghrīyetām
ghrīyantām
Future
Active
Singular
Dual
Plural
First
ghrāsyāmi
ghrāsyāvaḥ
ghrāsyāmaḥ
Second
ghrāsyasi
ghrāsyathaḥ
ghrāsyatha
Third
ghrāsyati
ghrāsyataḥ
ghrāsyanti
Periphrastic Future
Active
Singular
Dual
Plural
First
ghrātāsmi
ghrātāsvaḥ
ghrātāsmaḥ
Second
ghrātāsi
ghrātāsthaḥ
ghrātāstha
Third
ghrātā
ghrātārau
ghrātāraḥ
Perfect
Active
Singular
Dual
Plural
First
jaghrau
jaghriva
jaghrima
Second
jaghritha
jaghrātha
jaghrathuḥ
jaghra
Third
jaghrau
jaghratuḥ
jaghruḥ
Benedictive
Active
Singular
Dual
Plural
First
ghrīyāsam
ghrīyāsva
ghrīyāsma
Second
ghrīyāḥ
ghrīyāstam
ghrīyāsta
Third
ghrīyāt
ghrīyāstām
ghrīyāsuḥ
Participles
Past Passive Participle
ghrāta
m.
n.
ghrātā
f.
Past Active Participle
ghrātavat
m.
n.
ghrātavatī
f.
Present Active Participle
jighrat
m.
n.
jighratī
f.
Present Passive Participle
ghrīyamāṇa
m.
n.
ghrīyamāṇā
f.
Future Active Participle
ghrāsyat
m.
n.
ghrāsyantī
f.
Future Passive Participle
ghrātavya
m.
n.
ghrātavyā
f.
Future Passive Participle
ghreya
m.
n.
ghreyā
f.
Future Passive Participle
ghrāṇīya
m.
n.
ghrāṇīyā
f.
Perfect Active Participle
jaghrivas
m.
n.
jaghruṣī
f.
Indeclinable forms
Infinitive
ghrātum
Absolutive
ghrātvā
Absolutive
-ghrāya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2022