Declension table of ghrāpayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghrāpayiṣyantī | ghrāpayiṣyantyau | ghrāpayiṣyantyaḥ |
Vocative | ghrāpayiṣyanti | ghrāpayiṣyantyau | ghrāpayiṣyantyaḥ |
Accusative | ghrāpayiṣyantīm | ghrāpayiṣyantyau | ghrāpayiṣyantīḥ |
Instrumental | ghrāpayiṣyantyā | ghrāpayiṣyantībhyām | ghrāpayiṣyantībhiḥ |
Dative | ghrāpayiṣyantyai | ghrāpayiṣyantībhyām | ghrāpayiṣyantībhyaḥ |
Ablative | ghrāpayiṣyantyāḥ | ghrāpayiṣyantībhyām | ghrāpayiṣyantībhyaḥ |
Genitive | ghrāpayiṣyantyāḥ | ghrāpayiṣyantyoḥ | ghrāpayiṣyantīnām |
Locative | ghrāpayiṣyantyām | ghrāpayiṣyantyoḥ | ghrāpayiṣyantīṣu |