Declension table of ?ghrāpayamāṇa

Deva

MasculineSingularDualPlural
Nominativeghrāpayamāṇaḥ ghrāpayamāṇau ghrāpayamāṇāḥ
Vocativeghrāpayamāṇa ghrāpayamāṇau ghrāpayamāṇāḥ
Accusativeghrāpayamāṇam ghrāpayamāṇau ghrāpayamāṇān
Instrumentalghrāpayamāṇena ghrāpayamāṇābhyām ghrāpayamāṇaiḥ ghrāpayamāṇebhiḥ
Dativeghrāpayamāṇāya ghrāpayamāṇābhyām ghrāpayamāṇebhyaḥ
Ablativeghrāpayamāṇāt ghrāpayamāṇābhyām ghrāpayamāṇebhyaḥ
Genitiveghrāpayamāṇasya ghrāpayamāṇayoḥ ghrāpayamāṇānām
Locativeghrāpayamāṇe ghrāpayamāṇayoḥ ghrāpayamāṇeṣu

Compound ghrāpayamāṇa -

Adverb -ghrāpayamāṇam -ghrāpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria