Declension table of ?ghrāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghrāpayiṣyamāṇā ghrāpayiṣyamāṇe ghrāpayiṣyamāṇāḥ
Vocativeghrāpayiṣyamāṇe ghrāpayiṣyamāṇe ghrāpayiṣyamāṇāḥ
Accusativeghrāpayiṣyamāṇām ghrāpayiṣyamāṇe ghrāpayiṣyamāṇāḥ
Instrumentalghrāpayiṣyamāṇayā ghrāpayiṣyamāṇābhyām ghrāpayiṣyamāṇābhiḥ
Dativeghrāpayiṣyamāṇāyai ghrāpayiṣyamāṇābhyām ghrāpayiṣyamāṇābhyaḥ
Ablativeghrāpayiṣyamāṇāyāḥ ghrāpayiṣyamāṇābhyām ghrāpayiṣyamāṇābhyaḥ
Genitiveghrāpayiṣyamāṇāyāḥ ghrāpayiṣyamāṇayoḥ ghrāpayiṣyamāṇānām
Locativeghrāpayiṣyamāṇāyām ghrāpayiṣyamāṇayoḥ ghrāpayiṣyamāṇāsu

Adverb -ghrāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria