Declension table of ghrāpayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghrāpayiṣyamāṇā | ghrāpayiṣyamāṇe | ghrāpayiṣyamāṇāḥ |
Vocative | ghrāpayiṣyamāṇe | ghrāpayiṣyamāṇe | ghrāpayiṣyamāṇāḥ |
Accusative | ghrāpayiṣyamāṇām | ghrāpayiṣyamāṇe | ghrāpayiṣyamāṇāḥ |
Instrumental | ghrāpayiṣyamāṇayā | ghrāpayiṣyamāṇābhyām | ghrāpayiṣyamāṇābhiḥ |
Dative | ghrāpayiṣyamāṇāyai | ghrāpayiṣyamāṇābhyām | ghrāpayiṣyamāṇābhyaḥ |
Ablative | ghrāpayiṣyamāṇāyāḥ | ghrāpayiṣyamāṇābhyām | ghrāpayiṣyamāṇābhyaḥ |
Genitive | ghrāpayiṣyamāṇāyāḥ | ghrāpayiṣyamāṇayoḥ | ghrāpayiṣyamāṇānām |
Locative | ghrāpayiṣyamāṇāyām | ghrāpayiṣyamāṇayoḥ | ghrāpayiṣyamāṇāsu |