Declension table of ghrāpyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghrāpyamāṇam | ghrāpyamāṇe | ghrāpyamāṇāni |
Vocative | ghrāpyamāṇa | ghrāpyamāṇe | ghrāpyamāṇāni |
Accusative | ghrāpyamāṇam | ghrāpyamāṇe | ghrāpyamāṇāni |
Instrumental | ghrāpyamāṇena | ghrāpyamāṇābhyām | ghrāpyamāṇaiḥ |
Dative | ghrāpyamāṇāya | ghrāpyamāṇābhyām | ghrāpyamāṇebhyaḥ |
Ablative | ghrāpyamāṇāt | ghrāpyamāṇābhyām | ghrāpyamāṇebhyaḥ |
Genitive | ghrāpyamāṇasya | ghrāpyamāṇayoḥ | ghrāpyamāṇānām |
Locative | ghrāpyamāṇe | ghrāpyamāṇayoḥ | ghrāpyamāṇeṣu |