Declension table of ghrāpitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghrāpitavatī | ghrāpitavatyau | ghrāpitavatyaḥ |
Vocative | ghrāpitavati | ghrāpitavatyau | ghrāpitavatyaḥ |
Accusative | ghrāpitavatīm | ghrāpitavatyau | ghrāpitavatīḥ |
Instrumental | ghrāpitavatyā | ghrāpitavatībhyām | ghrāpitavatībhiḥ |
Dative | ghrāpitavatyai | ghrāpitavatībhyām | ghrāpitavatībhyaḥ |
Ablative | ghrāpitavatyāḥ | ghrāpitavatībhyām | ghrāpitavatībhyaḥ |
Genitive | ghrāpitavatyāḥ | ghrāpitavatyoḥ | ghrāpitavatīnām |
Locative | ghrāpitavatyām | ghrāpitavatyoḥ | ghrāpitavatīṣu |