Declension table of ?jaghruṣī

Deva

FeminineSingularDualPlural
Nominativejaghruṣī jaghruṣyau jaghruṣyaḥ
Vocativejaghruṣi jaghruṣyau jaghruṣyaḥ
Accusativejaghruṣīm jaghruṣyau jaghruṣīḥ
Instrumentaljaghruṣyā jaghruṣībhyām jaghruṣībhiḥ
Dativejaghruṣyai jaghruṣībhyām jaghruṣībhyaḥ
Ablativejaghruṣyāḥ jaghruṣībhyām jaghruṣībhyaḥ
Genitivejaghruṣyāḥ jaghruṣyoḥ jaghruṣīṇām
Locativejaghruṣyām jaghruṣyoḥ jaghruṣīṣu

Compound jaghruṣi - jaghruṣī -

Adverb -jaghruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria