Declension table of ghrātavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghrātavān | ghrātavantau | ghrātavantaḥ |
Vocative | ghrātavan | ghrātavantau | ghrātavantaḥ |
Accusative | ghrātavantam | ghrātavantau | ghrātavataḥ |
Instrumental | ghrātavatā | ghrātavadbhyām | ghrātavadbhiḥ |
Dative | ghrātavate | ghrātavadbhyām | ghrātavadbhyaḥ |
Ablative | ghrātavataḥ | ghrātavadbhyām | ghrātavadbhyaḥ |
Genitive | ghrātavataḥ | ghrātavatoḥ | ghrātavatām |
Locative | ghrātavati | ghrātavatoḥ | ghrātavatsu |