Declension table of ghrāpayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghrāpayiṣyat | ghrāpayiṣyantī ghrāpayiṣyatī | ghrāpayiṣyanti |
Vocative | ghrāpayiṣyat | ghrāpayiṣyantī ghrāpayiṣyatī | ghrāpayiṣyanti |
Accusative | ghrāpayiṣyat | ghrāpayiṣyantī ghrāpayiṣyatī | ghrāpayiṣyanti |
Instrumental | ghrāpayiṣyatā | ghrāpayiṣyadbhyām | ghrāpayiṣyadbhiḥ |
Dative | ghrāpayiṣyate | ghrāpayiṣyadbhyām | ghrāpayiṣyadbhyaḥ |
Ablative | ghrāpayiṣyataḥ | ghrāpayiṣyadbhyām | ghrāpayiṣyadbhyaḥ |
Genitive | ghrāpayiṣyataḥ | ghrāpayiṣyatoḥ | ghrāpayiṣyatām |
Locative | ghrāpayiṣyati | ghrāpayiṣyatoḥ | ghrāpayiṣyatsu |