Declension table of ghrāpayitavya

Deva

MasculineSingularDualPlural
Nominativeghrāpayitavyaḥ ghrāpayitavyau ghrāpayitavyāḥ
Vocativeghrāpayitavya ghrāpayitavyau ghrāpayitavyāḥ
Accusativeghrāpayitavyam ghrāpayitavyau ghrāpayitavyān
Instrumentalghrāpayitavyena ghrāpayitavyābhyām ghrāpayitavyaiḥ
Dativeghrāpayitavyāya ghrāpayitavyābhyām ghrāpayitavyebhyaḥ
Ablativeghrāpayitavyāt ghrāpayitavyābhyām ghrāpayitavyebhyaḥ
Genitiveghrāpayitavyasya ghrāpayitavyayoḥ ghrāpayitavyānām
Locativeghrāpayitavye ghrāpayitavyayoḥ ghrāpayitavyeṣu

Compound ghrāpayitavya -

Adverb -ghrāpayitavyam -ghrāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria