Declension table of ?ghrāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativeghrāpayiṣyan ghrāpayiṣyantau ghrāpayiṣyantaḥ
Vocativeghrāpayiṣyan ghrāpayiṣyantau ghrāpayiṣyantaḥ
Accusativeghrāpayiṣyantam ghrāpayiṣyantau ghrāpayiṣyataḥ
Instrumentalghrāpayiṣyatā ghrāpayiṣyadbhyām ghrāpayiṣyadbhiḥ
Dativeghrāpayiṣyate ghrāpayiṣyadbhyām ghrāpayiṣyadbhyaḥ
Ablativeghrāpayiṣyataḥ ghrāpayiṣyadbhyām ghrāpayiṣyadbhyaḥ
Genitiveghrāpayiṣyataḥ ghrāpayiṣyatoḥ ghrāpayiṣyatām
Locativeghrāpayiṣyati ghrāpayiṣyatoḥ ghrāpayiṣyatsu

Compound ghrāpayiṣyat -

Adverb -ghrāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria