Declension table of ?ghrāpita

Deva

NeuterSingularDualPlural
Nominativeghrāpitam ghrāpite ghrāpitāni
Vocativeghrāpita ghrāpite ghrāpitāni
Accusativeghrāpitam ghrāpite ghrāpitāni
Instrumentalghrāpitena ghrāpitābhyām ghrāpitaiḥ
Dativeghrāpitāya ghrāpitābhyām ghrāpitebhyaḥ
Ablativeghrāpitāt ghrāpitābhyām ghrāpitebhyaḥ
Genitiveghrāpitasya ghrāpitayoḥ ghrāpitānām
Locativeghrāpite ghrāpitayoḥ ghrāpiteṣu

Compound ghrāpita -

Adverb -ghrāpitam -ghrāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria