Declension table of ghrāpayamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghrāpayamāṇam | ghrāpayamāṇe | ghrāpayamāṇāni |
Vocative | ghrāpayamāṇa | ghrāpayamāṇe | ghrāpayamāṇāni |
Accusative | ghrāpayamāṇam | ghrāpayamāṇe | ghrāpayamāṇāni |
Instrumental | ghrāpayamāṇena | ghrāpayamāṇābhyām | ghrāpayamāṇaiḥ |
Dative | ghrāpayamāṇāya | ghrāpayamāṇābhyām | ghrāpayamāṇebhyaḥ |
Ablative | ghrāpayamāṇāt | ghrāpayamāṇābhyām | ghrāpayamāṇebhyaḥ |
Genitive | ghrāpayamāṇasya | ghrāpayamāṇayoḥ | ghrāpayamāṇānām |
Locative | ghrāpayamāṇe | ghrāpayamāṇayoḥ | ghrāpayamāṇeṣu |