Declension table of ghrāpayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghrāpayiṣyamāṇam | ghrāpayiṣyamāṇe | ghrāpayiṣyamāṇāni |
Vocative | ghrāpayiṣyamāṇa | ghrāpayiṣyamāṇe | ghrāpayiṣyamāṇāni |
Accusative | ghrāpayiṣyamāṇam | ghrāpayiṣyamāṇe | ghrāpayiṣyamāṇāni |
Instrumental | ghrāpayiṣyamāṇena | ghrāpayiṣyamāṇābhyām | ghrāpayiṣyamāṇaiḥ |
Dative | ghrāpayiṣyamāṇāya | ghrāpayiṣyamāṇābhyām | ghrāpayiṣyamāṇebhyaḥ |
Ablative | ghrāpayiṣyamāṇāt | ghrāpayiṣyamāṇābhyām | ghrāpayiṣyamāṇebhyaḥ |
Genitive | ghrāpayiṣyamāṇasya | ghrāpayiṣyamāṇayoḥ | ghrāpayiṣyamāṇānām |
Locative | ghrāpayiṣyamāṇe | ghrāpayiṣyamāṇayoḥ | ghrāpayiṣyamāṇeṣu |