Declension table of ghrīyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghrīyamāṇaḥ | ghrīyamāṇau | ghrīyamāṇāḥ |
Vocative | ghrīyamāṇa | ghrīyamāṇau | ghrīyamāṇāḥ |
Accusative | ghrīyamāṇam | ghrīyamāṇau | ghrīyamāṇān |
Instrumental | ghrīyamāṇena | ghrīyamāṇābhyām | ghrīyamāṇaiḥ |
Dative | ghrīyamāṇāya | ghrīyamāṇābhyām | ghrīyamāṇebhyaḥ |
Ablative | ghrīyamāṇāt | ghrīyamāṇābhyām | ghrīyamāṇebhyaḥ |
Genitive | ghrīyamāṇasya | ghrīyamāṇayoḥ | ghrīyamāṇānām |
Locative | ghrīyamāṇe | ghrīyamāṇayoḥ | ghrīyamāṇeṣu |