Declension table of ghrāpita

Deva

MasculineSingularDualPlural
Nominativeghrāpitaḥ ghrāpitau ghrāpitāḥ
Vocativeghrāpita ghrāpitau ghrāpitāḥ
Accusativeghrāpitam ghrāpitau ghrāpitān
Instrumentalghrāpitena ghrāpitābhyām ghrāpitaiḥ
Dativeghrāpitāya ghrāpitābhyām ghrāpitebhyaḥ
Ablativeghrāpitāt ghrāpitābhyām ghrāpitebhyaḥ
Genitiveghrāpitasya ghrāpitayoḥ ghrāpitānām
Locativeghrāpite ghrāpitayoḥ ghrāpiteṣu

Compound ghrāpita -

Adverb -ghrāpitam -ghrāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria