Declension table of ?ghrāpaṇīya

Deva

MasculineSingularDualPlural
Nominativeghrāpaṇīyaḥ ghrāpaṇīyau ghrāpaṇīyāḥ
Vocativeghrāpaṇīya ghrāpaṇīyau ghrāpaṇīyāḥ
Accusativeghrāpaṇīyam ghrāpaṇīyau ghrāpaṇīyān
Instrumentalghrāpaṇīyena ghrāpaṇīyābhyām ghrāpaṇīyaiḥ ghrāpaṇīyebhiḥ
Dativeghrāpaṇīyāya ghrāpaṇīyābhyām ghrāpaṇīyebhyaḥ
Ablativeghrāpaṇīyāt ghrāpaṇīyābhyām ghrāpaṇīyebhyaḥ
Genitiveghrāpaṇīyasya ghrāpaṇīyayoḥ ghrāpaṇīyānām
Locativeghrāpaṇīye ghrāpaṇīyayoḥ ghrāpaṇīyeṣu

Compound ghrāpaṇīya -

Adverb -ghrāpaṇīyam -ghrāpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria