Declension table of ?ghrīyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghrīyamāṇā ghrīyamāṇe ghrīyamāṇāḥ
Vocativeghrīyamāṇe ghrīyamāṇe ghrīyamāṇāḥ
Accusativeghrīyamāṇām ghrīyamāṇe ghrīyamāṇāḥ
Instrumentalghrīyamāṇayā ghrīyamāṇābhyām ghrīyamāṇābhiḥ
Dativeghrīyamāṇāyai ghrīyamāṇābhyām ghrīyamāṇābhyaḥ
Ablativeghrīyamāṇāyāḥ ghrīyamāṇābhyām ghrīyamāṇābhyaḥ
Genitiveghrīyamāṇāyāḥ ghrīyamāṇayoḥ ghrīyamāṇānām
Locativeghrīyamāṇāyām ghrīyamāṇayoḥ ghrīyamāṇāsu

Adverb -ghrīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria