Declension table of ?jaghrivas

Deva

NeuterSingularDualPlural
Nominativejaghrivat jaghruṣī jaghrivāṃsi
Vocativejaghrivat jaghruṣī jaghrivāṃsi
Accusativejaghrivat jaghruṣī jaghrivāṃsi
Instrumentaljaghruṣā jaghrivadbhyām jaghrivadbhiḥ
Dativejaghruṣe jaghrivadbhyām jaghrivadbhyaḥ
Ablativejaghruṣaḥ jaghrivadbhyām jaghrivadbhyaḥ
Genitivejaghruṣaḥ jaghruṣoḥ jaghruṣām
Locativejaghruṣi jaghruṣoḥ jaghrivatsu

Compound jaghrivat -

Adverb -jaghrivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria