Declension table of ?ghrīyamāṇa

Deva

NeuterSingularDualPlural
Nominativeghrīyamāṇam ghrīyamāṇe ghrīyamāṇāni
Vocativeghrīyamāṇa ghrīyamāṇe ghrīyamāṇāni
Accusativeghrīyamāṇam ghrīyamāṇe ghrīyamāṇāni
Instrumentalghrīyamāṇena ghrīyamāṇābhyām ghrīyamāṇaiḥ
Dativeghrīyamāṇāya ghrīyamāṇābhyām ghrīyamāṇebhyaḥ
Ablativeghrīyamāṇāt ghrīyamāṇābhyām ghrīyamāṇebhyaḥ
Genitiveghrīyamāṇasya ghrīyamāṇayoḥ ghrīyamāṇānām
Locativeghrīyamāṇe ghrīyamāṇayoḥ ghrīyamāṇeṣu

Compound ghrīyamāṇa -

Adverb -ghrīyamāṇam -ghrīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria