Declension table of ghrīyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghrīyamāṇam | ghrīyamāṇe | ghrīyamāṇāni |
Vocative | ghrīyamāṇa | ghrīyamāṇe | ghrīyamāṇāni |
Accusative | ghrīyamāṇam | ghrīyamāṇe | ghrīyamāṇāni |
Instrumental | ghrīyamāṇena | ghrīyamāṇābhyām | ghrīyamāṇaiḥ |
Dative | ghrīyamāṇāya | ghrīyamāṇābhyām | ghrīyamāṇebhyaḥ |
Ablative | ghrīyamāṇāt | ghrīyamāṇābhyām | ghrīyamāṇebhyaḥ |
Genitive | ghrīyamāṇasya | ghrīyamāṇayoḥ | ghrīyamāṇānām |
Locative | ghrīyamāṇe | ghrīyamāṇayoḥ | ghrīyamāṇeṣu |