Declension table of ghrāpitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghrāpitavat | ghrāpitavantī ghrāpitavatī | ghrāpitavanti |
Vocative | ghrāpitavat | ghrāpitavantī ghrāpitavatī | ghrāpitavanti |
Accusative | ghrāpitavat | ghrāpitavantī ghrāpitavatī | ghrāpitavanti |
Instrumental | ghrāpitavatā | ghrāpitavadbhyām | ghrāpitavadbhiḥ |
Dative | ghrāpitavate | ghrāpitavadbhyām | ghrāpitavadbhyaḥ |
Ablative | ghrāpitavataḥ | ghrāpitavadbhyām | ghrāpitavadbhyaḥ |
Genitive | ghrāpitavataḥ | ghrāpitavatoḥ | ghrāpitavatām |
Locative | ghrāpitavati | ghrāpitavatoḥ | ghrāpitavatsu |