Declension table of ?ghrāpitavat

Deva

NeuterSingularDualPlural
Nominativeghrāpitavat ghrāpitavantī ghrāpitavatī ghrāpitavanti
Vocativeghrāpitavat ghrāpitavantī ghrāpitavatī ghrāpitavanti
Accusativeghrāpitavat ghrāpitavantī ghrāpitavatī ghrāpitavanti
Instrumentalghrāpitavatā ghrāpitavadbhyām ghrāpitavadbhiḥ
Dativeghrāpitavate ghrāpitavadbhyām ghrāpitavadbhyaḥ
Ablativeghrāpitavataḥ ghrāpitavadbhyām ghrāpitavadbhyaḥ
Genitiveghrāpitavataḥ ghrāpitavatoḥ ghrāpitavatām
Locativeghrāpitavati ghrāpitavatoḥ ghrāpitavatsu

Adverb -ghrāpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria