तिङन्तावली घ्रा

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजिघ्राति जिघ्रीतः जिघ्रति
मध्यमजिघ्रासि जिघ्रीथः जिघ्रीथ
उत्तमजिघ्रामि जिघ्रीवः जिघ्रीमः


कर्मणिएकद्विबहु
प्रथमघ्रीयते घ्रीयेते घ्रीयन्ते
मध्यमघ्रीयसे घ्रीयेथे घ्रीयध्वे
उत्तमघ्रीये घ्रीयावहे घ्रीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजिघ्रात् अजिघ्रीताम् अजिघ्रुः
मध्यमअजिघ्राः अजिघ्रीतम् अजिघ्रीत
उत्तमअजिघ्राम् अजिघ्रीव अजिघ्रीम


कर्मणिएकद्विबहु
प्रथमअघ्रीयत अघ्रीयेताम् अघ्रीयन्त
मध्यमअघ्रीयथाः अघ्रीयेथाम् अघ्रीयध्वम्
उत्तमअघ्रीये अघ्रीयावहि अघ्रीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजिघ्रीयात् जिघ्रीयाताम् जिघ्रीयुः
मध्यमजिघ्रीयाः जिघ्रीयातम् जिघ्रीयात
उत्तमजिघ्रीयाम् जिघ्रीयाव जिघ्रीयाम


कर्मणिएकद्विबहु
प्रथमघ्रीयेत घ्रीयेयाताम् घ्रीयेरन्
मध्यमघ्रीयेथाः घ्रीयेयाथाम् घ्रीयेध्वम्
उत्तमघ्रीयेय घ्रीयेवहि घ्रीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजिघ्रातु जिघ्रीताम् जिघ्रतु
मध्यमजिघ्रीहि जिघ्रीतम् जिघ्रीत
उत्तमजिघ्राणि जिघ्राव जिघ्राम


कर्मणिएकद्विबहु
प्रथमघ्रीयताम् घ्रीयेताम् घ्रीयन्ताम्
मध्यमघ्रीयस्व घ्रीयेथाम् घ्रीयध्वम्
उत्तमघ्रीयै घ्रीयावहै घ्रीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघ्रास्यति घ्रास्यतः घ्रास्यन्ति
मध्यमघ्रास्यसि घ्रास्यथः घ्रास्यथ
उत्तमघ्रास्यामि घ्रास्यावः घ्रास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमघ्राता घ्रातारौ घ्रातारः
मध्यमघ्रातासि घ्रातास्थः घ्रातास्थ
उत्तमघ्रातास्मि घ्रातास्वः घ्रातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजघ्रौ जघ्रतुः जघ्रुः
मध्यमजघ्रिथ जघ्राथ जघ्रथुः जघ्र
उत्तमजघ्रौ जघ्रिव जघ्रिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमघ्रीयात् घ्रीयास्ताम् घ्रीयासुः
मध्यमघ्रीयाः घ्रीयास्तम् घ्रीयास्त
उत्तमघ्रीयासम् घ्रीयास्व घ्रीयास्म

कृदन्त

क्त
घ्रात m. n. घ्राता f.

क्तवतु
घ्रातवत् m. n. घ्रातवती f.

शतृ
जिघ्रत् m. n. जिघ्रती f.

शानच् कर्मणि
घ्रीयमाण m. n. घ्रीयमाणा f.

लुडादेश पर
घ्रास्यत् m. n. घ्रास्यन्ती f.

तव्य
घ्रातव्य m. n. घ्रातव्या f.

यत्
घ्रेय m. n. घ्रेया f.

अनीयर्
घ्राणीय m. n. घ्राणीया f.

लिडादेश पर
जघ्रिवस् m. n. जघ्रुषी f.

अव्यय

तुमुन्
घ्रातुम्

क्त्वा
घ्रात्वा

ल्यप्
॰घ्राय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमघ्रापयति घ्रापयतः घ्रापयन्ति
मध्यमघ्रापयसि घ्रापयथः घ्रापयथ
उत्तमघ्रापयामि घ्रापयावः घ्रापयामः


आत्मनेपदेएकद्विबहु
प्रथमघ्रापयते घ्रापयेते घ्रापयन्ते
मध्यमघ्रापयसे घ्रापयेथे घ्रापयध्वे
उत्तमघ्रापये घ्रापयावहे घ्रापयामहे


कर्मणिएकद्विबहु
प्रथमघ्राप्यते घ्राप्येते घ्राप्यन्ते
मध्यमघ्राप्यसे घ्राप्येथे घ्राप्यध्वे
उत्तमघ्राप्ये घ्राप्यावहे घ्राप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघ्रापयत् अघ्रापयताम् अघ्रापयन्
मध्यमअघ्रापयः अघ्रापयतम् अघ्रापयत
उत्तमअघ्रापयम् अघ्रापयाव अघ्रापयाम


आत्मनेपदेएकद्विबहु
प्रथमअघ्रापयत अघ्रापयेताम् अघ्रापयन्त
मध्यमअघ्रापयथाः अघ्रापयेथाम् अघ्रापयध्वम्
उत्तमअघ्रापये अघ्रापयावहि अघ्रापयामहि


कर्मणिएकद्विबहु
प्रथमअघ्राप्यत अघ्राप्येताम् अघ्राप्यन्त
मध्यमअघ्राप्यथाः अघ्राप्येथाम् अघ्राप्यध्वम्
उत्तमअघ्राप्ये अघ्राप्यावहि अघ्राप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघ्रापयेत् घ्रापयेताम् घ्रापयेयुः
मध्यमघ्रापयेः घ्रापयेतम् घ्रापयेत
उत्तमघ्रापयेयम् घ्रापयेव घ्रापयेम


आत्मनेपदेएकद्विबहु
प्रथमघ्रापयेत घ्रापयेयाताम् घ्रापयेरन्
मध्यमघ्रापयेथाः घ्रापयेयाथाम् घ्रापयेध्वम्
उत्तमघ्रापयेय घ्रापयेवहि घ्रापयेमहि


कर्मणिएकद्विबहु
प्रथमघ्राप्येत घ्राप्येयाताम् घ्राप्येरन्
मध्यमघ्राप्येथाः घ्राप्येयाथाम् घ्राप्येध्वम्
उत्तमघ्राप्येय घ्राप्येवहि घ्राप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघ्रापयतु घ्रापयताम् घ्रापयन्तु
मध्यमघ्रापय घ्रापयतम् घ्रापयत
उत्तमघ्रापयाणि घ्रापयाव घ्रापयाम


आत्मनेपदेएकद्विबहु
प्रथमघ्रापयताम् घ्रापयेताम् घ्रापयन्ताम्
मध्यमघ्रापयस्व घ्रापयेथाम् घ्रापयध्वम्
उत्तमघ्रापयै घ्रापयावहै घ्रापयामहै


कर्मणिएकद्विबहु
प्रथमघ्राप्यताम् घ्राप्येताम् घ्राप्यन्ताम्
मध्यमघ्राप्यस्व घ्राप्येथाम् घ्राप्यध्वम्
उत्तमघ्राप्यै घ्राप्यावहै घ्राप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघ्रापयिष्यति घ्रापयिष्यतः घ्रापयिष्यन्ति
मध्यमघ्रापयिष्यसि घ्रापयिष्यथः घ्रापयिष्यथ
उत्तमघ्रापयिष्यामि घ्रापयिष्यावः घ्रापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघ्रापयिष्यते घ्रापयिष्येते घ्रापयिष्यन्ते
मध्यमघ्रापयिष्यसे घ्रापयिष्येथे घ्रापयिष्यध्वे
उत्तमघ्रापयिष्ये घ्रापयिष्यावहे घ्रापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघ्रापयिता घ्रापयितारौ घ्रापयितारः
मध्यमघ्रापयितासि घ्रापयितास्थः घ्रापयितास्थ
उत्तमघ्रापयितास्मि घ्रापयितास्वः घ्रापयितास्मः

कृदन्त

क्त
घ्रापित m. n. घ्रापिता f.

क्तवतु
घ्रापितवत् m. n. घ्रापितवती f.

शतृ
घ्रापयत् m. n. घ्रापयन्ती f.

शानच्
घ्रापयमाण m. n. घ्रापयमाणा f.

शानच् कर्मणि
घ्राप्यमाण m. n. घ्राप्यमाणा f.

लुडादेश पर
घ्रापयिष्यत् m. n. घ्रापयिष्यन्ती f.

लुडादेश आत्म
घ्रापयिष्यमाण m. n. घ्रापयिष्यमाणा f.

यत्
घ्राप्य m. n. घ्राप्या f.

अनीयर्
घ्रापणीय m. n. घ्रापणीया f.

तव्य
घ्रापयितव्य m. n. घ्रापयितव्या f.

अव्यय

तुमुन्
घ्रापयितुम्

क्त्वा
घ्रापयित्वा

ल्यप्
॰घ्राप्य

लिट्
घ्रापयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria