Declension table of ?ghrāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghrāpayiṣyamāṇaḥ ghrāpayiṣyamāṇau ghrāpayiṣyamāṇāḥ
Vocativeghrāpayiṣyamāṇa ghrāpayiṣyamāṇau ghrāpayiṣyamāṇāḥ
Accusativeghrāpayiṣyamāṇam ghrāpayiṣyamāṇau ghrāpayiṣyamāṇān
Instrumentalghrāpayiṣyamāṇena ghrāpayiṣyamāṇābhyām ghrāpayiṣyamāṇaiḥ ghrāpayiṣyamāṇebhiḥ
Dativeghrāpayiṣyamāṇāya ghrāpayiṣyamāṇābhyām ghrāpayiṣyamāṇebhyaḥ
Ablativeghrāpayiṣyamāṇāt ghrāpayiṣyamāṇābhyām ghrāpayiṣyamāṇebhyaḥ
Genitiveghrāpayiṣyamāṇasya ghrāpayiṣyamāṇayoḥ ghrāpayiṣyamāṇānām
Locativeghrāpayiṣyamāṇe ghrāpayiṣyamāṇayoḥ ghrāpayiṣyamāṇeṣu

Compound ghrāpayiṣyamāṇa -

Adverb -ghrāpayiṣyamāṇam -ghrāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria