Conjugation tables of ?ghaṃṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghaṃṣāmi ghaṃṣāvaḥ ghaṃṣāmaḥ
Secondghaṃṣasi ghaṃṣathaḥ ghaṃṣatha
Thirdghaṃṣati ghaṃṣataḥ ghaṃṣanti


MiddleSingularDualPlural
Firstghaṃṣe ghaṃṣāvahe ghaṃṣāmahe
Secondghaṃṣase ghaṃṣethe ghaṃṣadhve
Thirdghaṃṣate ghaṃṣete ghaṃṣante


PassiveSingularDualPlural
Firstghaṃṣye ghaṃṣyāvahe ghaṃṣyāmahe
Secondghaṃṣyase ghaṃṣyethe ghaṃṣyadhve
Thirdghaṃṣyate ghaṃṣyete ghaṃṣyante


Imperfect

ActiveSingularDualPlural
Firstaghaṃṣam aghaṃṣāva aghaṃṣāma
Secondaghaṃṣaḥ aghaṃṣatam aghaṃṣata
Thirdaghaṃṣat aghaṃṣatām aghaṃṣan


MiddleSingularDualPlural
Firstaghaṃṣe aghaṃṣāvahi aghaṃṣāmahi
Secondaghaṃṣathāḥ aghaṃṣethām aghaṃṣadhvam
Thirdaghaṃṣata aghaṃṣetām aghaṃṣanta


PassiveSingularDualPlural
Firstaghaṃṣye aghaṃṣyāvahi aghaṃṣyāmahi
Secondaghaṃṣyathāḥ aghaṃṣyethām aghaṃṣyadhvam
Thirdaghaṃṣyata aghaṃṣyetām aghaṃṣyanta


Optative

ActiveSingularDualPlural
Firstghaṃṣeyam ghaṃṣeva ghaṃṣema
Secondghaṃṣeḥ ghaṃṣetam ghaṃṣeta
Thirdghaṃṣet ghaṃṣetām ghaṃṣeyuḥ


MiddleSingularDualPlural
Firstghaṃṣeya ghaṃṣevahi ghaṃṣemahi
Secondghaṃṣethāḥ ghaṃṣeyāthām ghaṃṣedhvam
Thirdghaṃṣeta ghaṃṣeyātām ghaṃṣeran


PassiveSingularDualPlural
Firstghaṃṣyeya ghaṃṣyevahi ghaṃṣyemahi
Secondghaṃṣyethāḥ ghaṃṣyeyāthām ghaṃṣyedhvam
Thirdghaṃṣyeta ghaṃṣyeyātām ghaṃṣyeran


Imperative

ActiveSingularDualPlural
Firstghaṃṣāṇi ghaṃṣāva ghaṃṣāma
Secondghaṃṣa ghaṃṣatam ghaṃṣata
Thirdghaṃṣatu ghaṃṣatām ghaṃṣantu


MiddleSingularDualPlural
Firstghaṃṣai ghaṃṣāvahai ghaṃṣāmahai
Secondghaṃṣasva ghaṃṣethām ghaṃṣadhvam
Thirdghaṃṣatām ghaṃṣetām ghaṃṣantām


PassiveSingularDualPlural
Firstghaṃṣyai ghaṃṣyāvahai ghaṃṣyāmahai
Secondghaṃṣyasva ghaṃṣyethām ghaṃṣyadhvam
Thirdghaṃṣyatām ghaṃṣyetām ghaṃṣyantām


Future

ActiveSingularDualPlural
Firstghaṃṣiṣyāmi ghaṃṣiṣyāvaḥ ghaṃṣiṣyāmaḥ
Secondghaṃṣiṣyasi ghaṃṣiṣyathaḥ ghaṃṣiṣyatha
Thirdghaṃṣiṣyati ghaṃṣiṣyataḥ ghaṃṣiṣyanti


MiddleSingularDualPlural
Firstghaṃṣiṣye ghaṃṣiṣyāvahe ghaṃṣiṣyāmahe
Secondghaṃṣiṣyase ghaṃṣiṣyethe ghaṃṣiṣyadhve
Thirdghaṃṣiṣyate ghaṃṣiṣyete ghaṃṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghaṃṣitāsmi ghaṃṣitāsvaḥ ghaṃṣitāsmaḥ
Secondghaṃṣitāsi ghaṃṣitāsthaḥ ghaṃṣitāstha
Thirdghaṃṣitā ghaṃṣitārau ghaṃṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjaghaṃṣa jaghaṃṣiva jaghaṃṣima
Secondjaghaṃṣitha jaghaṃṣathuḥ jaghaṃṣa
Thirdjaghaṃṣa jaghaṃṣatuḥ jaghaṃṣuḥ


MiddleSingularDualPlural
Firstjaghaṃṣe jaghaṃṣivahe jaghaṃṣimahe
Secondjaghaṃṣiṣe jaghaṃṣāthe jaghaṃṣidhve
Thirdjaghaṃṣe jaghaṃṣāte jaghaṃṣire


Benedictive

ActiveSingularDualPlural
Firstghaṃṣyāsam ghaṃṣyāsva ghaṃṣyāsma
Secondghaṃṣyāḥ ghaṃṣyāstam ghaṃṣyāsta
Thirdghaṃṣyāt ghaṃṣyāstām ghaṃṣyāsuḥ

Participles

Past Passive Participle
ghaṃṣita m. n. ghaṃṣitā f.

Past Active Participle
ghaṃṣitavat m. n. ghaṃṣitavatī f.

Present Active Participle
ghaṃṣat m. n. ghaṃṣantī f.

Present Middle Participle
ghaṃṣamāṇa m. n. ghaṃṣamāṇā f.

Present Passive Participle
ghaṃṣyamāṇa m. n. ghaṃṣyamāṇā f.

Future Active Participle
ghaṃṣiṣyat m. n. ghaṃṣiṣyantī f.

Future Middle Participle
ghaṃṣiṣyamāṇa m. n. ghaṃṣiṣyamāṇā f.

Future Passive Participle
ghaṃṣitavya m. n. ghaṃṣitavyā f.

Future Passive Participle
ghaṃṣya m. n. ghaṃṣyā f.

Future Passive Participle
ghaṃṣaṇīya m. n. ghaṃṣaṇīyā f.

Perfect Active Participle
jaghaṃṣvas m. n. jaghaṃṣuṣī f.

Perfect Middle Participle
jaghaṃṣāṇa m. n. jaghaṃṣāṇā f.

Indeclinable forms

Infinitive
ghaṃṣitum

Absolutive
ghaṃṣitvā

Absolutive
-ghaṃṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria