Declension table of ?ghaṃṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeghaṃṣaṇīyam ghaṃṣaṇīye ghaṃṣaṇīyāni
Vocativeghaṃṣaṇīya ghaṃṣaṇīye ghaṃṣaṇīyāni
Accusativeghaṃṣaṇīyam ghaṃṣaṇīye ghaṃṣaṇīyāni
Instrumentalghaṃṣaṇīyena ghaṃṣaṇīyābhyām ghaṃṣaṇīyaiḥ
Dativeghaṃṣaṇīyāya ghaṃṣaṇīyābhyām ghaṃṣaṇīyebhyaḥ
Ablativeghaṃṣaṇīyāt ghaṃṣaṇīyābhyām ghaṃṣaṇīyebhyaḥ
Genitiveghaṃṣaṇīyasya ghaṃṣaṇīyayoḥ ghaṃṣaṇīyānām
Locativeghaṃṣaṇīye ghaṃṣaṇīyayoḥ ghaṃṣaṇīyeṣu

Compound ghaṃṣaṇīya -

Adverb -ghaṃṣaṇīyam -ghaṃṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria