Declension table of ?ghaṃṣitavya

Deva

NeuterSingularDualPlural
Nominativeghaṃṣitavyam ghaṃṣitavye ghaṃṣitavyāni
Vocativeghaṃṣitavya ghaṃṣitavye ghaṃṣitavyāni
Accusativeghaṃṣitavyam ghaṃṣitavye ghaṃṣitavyāni
Instrumentalghaṃṣitavyena ghaṃṣitavyābhyām ghaṃṣitavyaiḥ
Dativeghaṃṣitavyāya ghaṃṣitavyābhyām ghaṃṣitavyebhyaḥ
Ablativeghaṃṣitavyāt ghaṃṣitavyābhyām ghaṃṣitavyebhyaḥ
Genitiveghaṃṣitavyasya ghaṃṣitavyayoḥ ghaṃṣitavyānām
Locativeghaṃṣitavye ghaṃṣitavyayoḥ ghaṃṣitavyeṣu

Compound ghaṃṣitavya -

Adverb -ghaṃṣitavyam -ghaṃṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria