Declension table of ?jaghaṃṣvas

Deva

MasculineSingularDualPlural
Nominativejaghaṃṣvān jaghaṃṣvāṃsau jaghaṃṣvāṃsaḥ
Vocativejaghaṃṣvan jaghaṃṣvāṃsau jaghaṃṣvāṃsaḥ
Accusativejaghaṃṣvāṃsam jaghaṃṣvāṃsau jaghaṃṣuṣaḥ
Instrumentaljaghaṃṣuṣā jaghaṃṣvadbhyām jaghaṃṣvadbhiḥ
Dativejaghaṃṣuṣe jaghaṃṣvadbhyām jaghaṃṣvadbhyaḥ
Ablativejaghaṃṣuṣaḥ jaghaṃṣvadbhyām jaghaṃṣvadbhyaḥ
Genitivejaghaṃṣuṣaḥ jaghaṃṣuṣoḥ jaghaṃṣuṣām
Locativejaghaṃṣuṣi jaghaṃṣuṣoḥ jaghaṃṣvatsu

Compound jaghaṃṣvat -

Adverb -jaghaṃṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria