Declension table of ?jaghaṃṣāṇā

Deva

FeminineSingularDualPlural
Nominativejaghaṃṣāṇā jaghaṃṣāṇe jaghaṃṣāṇāḥ
Vocativejaghaṃṣāṇe jaghaṃṣāṇe jaghaṃṣāṇāḥ
Accusativejaghaṃṣāṇām jaghaṃṣāṇe jaghaṃṣāṇāḥ
Instrumentaljaghaṃṣāṇayā jaghaṃṣāṇābhyām jaghaṃṣāṇābhiḥ
Dativejaghaṃṣāṇāyai jaghaṃṣāṇābhyām jaghaṃṣāṇābhyaḥ
Ablativejaghaṃṣāṇāyāḥ jaghaṃṣāṇābhyām jaghaṃṣāṇābhyaḥ
Genitivejaghaṃṣāṇāyāḥ jaghaṃṣāṇayoḥ jaghaṃṣāṇānām
Locativejaghaṃṣāṇāyām jaghaṃṣāṇayoḥ jaghaṃṣāṇāsu

Adverb -jaghaṃṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria