Declension table of ?jaghaṃṣāṇa

Deva

NeuterSingularDualPlural
Nominativejaghaṃṣāṇam jaghaṃṣāṇe jaghaṃṣāṇāni
Vocativejaghaṃṣāṇa jaghaṃṣāṇe jaghaṃṣāṇāni
Accusativejaghaṃṣāṇam jaghaṃṣāṇe jaghaṃṣāṇāni
Instrumentaljaghaṃṣāṇena jaghaṃṣāṇābhyām jaghaṃṣāṇaiḥ
Dativejaghaṃṣāṇāya jaghaṃṣāṇābhyām jaghaṃṣāṇebhyaḥ
Ablativejaghaṃṣāṇāt jaghaṃṣāṇābhyām jaghaṃṣāṇebhyaḥ
Genitivejaghaṃṣāṇasya jaghaṃṣāṇayoḥ jaghaṃṣāṇānām
Locativejaghaṃṣāṇe jaghaṃṣāṇayoḥ jaghaṃṣāṇeṣu

Compound jaghaṃṣāṇa -

Adverb -jaghaṃṣāṇam -jaghaṃṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria