Declension table of ?ghaṃṣitā

Deva

FeminineSingularDualPlural
Nominativeghaṃṣitā ghaṃṣite ghaṃṣitāḥ
Vocativeghaṃṣite ghaṃṣite ghaṃṣitāḥ
Accusativeghaṃṣitām ghaṃṣite ghaṃṣitāḥ
Instrumentalghaṃṣitayā ghaṃṣitābhyām ghaṃṣitābhiḥ
Dativeghaṃṣitāyai ghaṃṣitābhyām ghaṃṣitābhyaḥ
Ablativeghaṃṣitāyāḥ ghaṃṣitābhyām ghaṃṣitābhyaḥ
Genitiveghaṃṣitāyāḥ ghaṃṣitayoḥ ghaṃṣitānām
Locativeghaṃṣitāyām ghaṃṣitayoḥ ghaṃṣitāsu

Adverb -ghaṃṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria