Declension table of ?ghaṃṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghaṃṣyamāṇā ghaṃṣyamāṇe ghaṃṣyamāṇāḥ
Vocativeghaṃṣyamāṇe ghaṃṣyamāṇe ghaṃṣyamāṇāḥ
Accusativeghaṃṣyamāṇām ghaṃṣyamāṇe ghaṃṣyamāṇāḥ
Instrumentalghaṃṣyamāṇayā ghaṃṣyamāṇābhyām ghaṃṣyamāṇābhiḥ
Dativeghaṃṣyamāṇāyai ghaṃṣyamāṇābhyām ghaṃṣyamāṇābhyaḥ
Ablativeghaṃṣyamāṇāyāḥ ghaṃṣyamāṇābhyām ghaṃṣyamāṇābhyaḥ
Genitiveghaṃṣyamāṇāyāḥ ghaṃṣyamāṇayoḥ ghaṃṣyamāṇānām
Locativeghaṃṣyamāṇāyām ghaṃṣyamāṇayoḥ ghaṃṣyamāṇāsu

Adverb -ghaṃṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria